真正的皈依处
SARANA GAMANA PARI DIPIKĀ GĀTHĀ
诸人恐怖故,去皈依山岳,
或皈依树林,园苑,树,浮屠。
BAHUM VE SARANAM YANTI,
PABBATĀNI VANĀNI CA, ĀRĀMA
RUKKHA CETYĀNI, MANUSSĀ
BHAYA TAJJITĀ,
此不是安稳的皈依处,
此不是最上的皈依处,
像这样皈依的人,
不能离一切苦。
N’ETAM KHO SARANAM KHEMAM,
N’ETAM SARANAMUTTAMAM,
N’ETAM SARANA MĀGGAMMA,
SABBA DUKKHĀ PAMUCCATI.
若人以佛法僧为皈依,
由于正确的智慧,
得见于四圣谛。
YO CA BUDDHAÑ
CA DHAMMAÑ
CA SANGHAÑ CA
SARANAM GATO(Female: GATĀ),
CATTĀRI ARIYA SACCĀNI,
SAMMAPPAÑÑĀYA PASSATI.
那即是见到苦,
苦生起的原因,
苦的熄灭,
及导致苦熄灭的八支圣道。
DUKKHAM DUKKHA SAMUPPĀDAM,
DUKKHASSA CA ATIKKAMAM,
ARIYAÑCATTHANGIKAM MAGGAM,
DUKKHŪPASAMA GĀMINAM.
这才是最安稳的皈依处,
这才是无上的皈依处,
像这样皈依的人,
能解脱一切苦。
ETAM KHO SARANAM KHEMAM,
ETAM SARANAMUTTAMAM,
ETAM SARANAMĀGAMMA,
SABBA DUKKHĀ PAMUCCATI TI.
南传法句经
Dhammapada